Declension table of ?pañcaviṃśakā

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśakā pañcaviṃśake pañcaviṃśakāḥ
Vocativepañcaviṃśake pañcaviṃśake pañcaviṃśakāḥ
Accusativepañcaviṃśakām pañcaviṃśake pañcaviṃśakāḥ
Instrumentalpañcaviṃśakayā pañcaviṃśakābhyām pañcaviṃśakābhiḥ
Dativepañcaviṃśakāyai pañcaviṃśakābhyām pañcaviṃśakābhyaḥ
Ablativepañcaviṃśakāyāḥ pañcaviṃśakābhyām pañcaviṃśakābhyaḥ
Genitivepañcaviṃśakāyāḥ pañcaviṃśakayoḥ pañcaviṃśakānām
Locativepañcaviṃśakāyām pañcaviṃśakayoḥ pañcaviṃśakāsu

Adverb -pañcaviṃśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria