Declension table of ?pañcaviṃśaka

Deva

NeuterSingularDualPlural
Nominativepañcaviṃśakam pañcaviṃśake pañcaviṃśakāni
Vocativepañcaviṃśaka pañcaviṃśake pañcaviṃśakāni
Accusativepañcaviṃśakam pañcaviṃśake pañcaviṃśakāni
Instrumentalpañcaviṃśakena pañcaviṃśakābhyām pañcaviṃśakaiḥ
Dativepañcaviṃśakāya pañcaviṃśakābhyām pañcaviṃśakebhyaḥ
Ablativepañcaviṃśakāt pañcaviṃśakābhyām pañcaviṃśakebhyaḥ
Genitivepañcaviṃśakasya pañcaviṃśakayoḥ pañcaviṃśakānām
Locativepañcaviṃśake pañcaviṃśakayoḥ pañcaviṃśakeṣu

Compound pañcaviṃśaka -

Adverb -pañcaviṃśakam -pañcaviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria