Declension table of ?pañcaviṃśaka

Deva

MasculineSingularDualPlural
Nominativepañcaviṃśakaḥ pañcaviṃśakau pañcaviṃśakāḥ
Vocativepañcaviṃśaka pañcaviṃśakau pañcaviṃśakāḥ
Accusativepañcaviṃśakam pañcaviṃśakau pañcaviṃśakān
Instrumentalpañcaviṃśakena pañcaviṃśakābhyām pañcaviṃśakaiḥ pañcaviṃśakebhiḥ
Dativepañcaviṃśakāya pañcaviṃśakābhyām pañcaviṃśakebhyaḥ
Ablativepañcaviṃśakāt pañcaviṃśakābhyām pañcaviṃśakebhyaḥ
Genitivepañcaviṃśakasya pañcaviṃśakayoḥ pañcaviṃśakānām
Locativepañcaviṃśake pañcaviṃśakayoḥ pañcaviṃśakeṣu

Compound pañcaviṃśaka -

Adverb -pañcaviṃśakam -pañcaviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria