Declension table of pañcaviṃśa

Deva

NeuterSingularDualPlural
Nominativepañcaviṃśam pañcaviṃśe pañcaviṃśāni
Vocativepañcaviṃśa pañcaviṃśe pañcaviṃśāni
Accusativepañcaviṃśam pañcaviṃśe pañcaviṃśāni
Instrumentalpañcaviṃśena pañcaviṃśābhyām pañcaviṃśaiḥ
Dativepañcaviṃśāya pañcaviṃśābhyām pañcaviṃśebhyaḥ
Ablativepañcaviṃśāt pañcaviṃśābhyām pañcaviṃśebhyaḥ
Genitivepañcaviṃśasya pañcaviṃśayoḥ pañcaviṃśānām
Locativepañcaviṃśe pañcaviṃśayoḥ pañcaviṃśeṣu

Compound pañcaviṃśa -

Adverb -pañcaviṃśam -pañcaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria