Declension table of pañcaviṃśa

Deva

MasculineSingularDualPlural
Nominativepañcaviṃśaḥ pañcaviṃśau pañcaviṃśāḥ
Vocativepañcaviṃśa pañcaviṃśau pañcaviṃśāḥ
Accusativepañcaviṃśam pañcaviṃśau pañcaviṃśān
Instrumentalpañcaviṃśena pañcaviṃśābhyām pañcaviṃśaiḥ pañcaviṃśebhiḥ
Dativepañcaviṃśāya pañcaviṃśābhyām pañcaviṃśebhyaḥ
Ablativepañcaviṃśāt pañcaviṃśābhyām pañcaviṃśebhyaḥ
Genitivepañcaviṃśasya pañcaviṃśayoḥ pañcaviṃśānām
Locativepañcaviṃśe pañcaviṃśayoḥ pañcaviṃśeṣu

Compound pañcaviṃśa -

Adverb -pañcaviṃśam -pañcaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria