Declension table of ?pañcavarga

Deva

NeuterSingularDualPlural
Nominativepañcavargam pañcavarge pañcavargāṇi
Vocativepañcavarga pañcavarge pañcavargāṇi
Accusativepañcavargam pañcavarge pañcavargāṇi
Instrumentalpañcavargeṇa pañcavargābhyām pañcavargaiḥ
Dativepañcavargāya pañcavargābhyām pañcavargebhyaḥ
Ablativepañcavargāt pañcavargābhyām pañcavargebhyaḥ
Genitivepañcavargasya pañcavargayoḥ pañcavargāṇām
Locativepañcavarge pañcavargayoḥ pañcavargeṣu

Compound pañcavarga -

Adverb -pañcavargam -pañcavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria