Declension table of ?pañcavarga

Deva

MasculineSingularDualPlural
Nominativepañcavargaḥ pañcavargau pañcavargāḥ
Vocativepañcavarga pañcavargau pañcavargāḥ
Accusativepañcavargam pañcavargau pañcavargān
Instrumentalpañcavargeṇa pañcavargābhyām pañcavargaiḥ pañcavargebhiḥ
Dativepañcavargāya pañcavargābhyām pañcavargebhyaḥ
Ablativepañcavargāt pañcavargābhyām pañcavargebhyaḥ
Genitivepañcavargasya pañcavargayoḥ pañcavargāṇām
Locativepañcavarge pañcavargayoḥ pañcavargeṣu

Compound pañcavarga -

Adverb -pañcavargam -pañcavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria