Declension table of ?pañcavardhana

Deva

MasculineSingularDualPlural
Nominativepañcavardhanaḥ pañcavardhanau pañcavardhanāḥ
Vocativepañcavardhana pañcavardhanau pañcavardhanāḥ
Accusativepañcavardhanam pañcavardhanau pañcavardhanān
Instrumentalpañcavardhanena pañcavardhanābhyām pañcavardhanaiḥ pañcavardhanebhiḥ
Dativepañcavardhanāya pañcavardhanābhyām pañcavardhanebhyaḥ
Ablativepañcavardhanāt pañcavardhanābhyām pañcavardhanebhyaḥ
Genitivepañcavardhanasya pañcavardhanayoḥ pañcavardhanānām
Locativepañcavardhane pañcavardhanayoḥ pañcavardhaneṣu

Compound pañcavardhana -

Adverb -pañcavardhanam -pañcavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria