Declension table of ?pañcavarṣadeśīya

Deva

MasculineSingularDualPlural
Nominativepañcavarṣadeśīyaḥ pañcavarṣadeśīyau pañcavarṣadeśīyāḥ
Vocativepañcavarṣadeśīya pañcavarṣadeśīyau pañcavarṣadeśīyāḥ
Accusativepañcavarṣadeśīyam pañcavarṣadeśīyau pañcavarṣadeśīyān
Instrumentalpañcavarṣadeśīyena pañcavarṣadeśīyābhyām pañcavarṣadeśīyaiḥ pañcavarṣadeśīyebhiḥ
Dativepañcavarṣadeśīyāya pañcavarṣadeśīyābhyām pañcavarṣadeśīyebhyaḥ
Ablativepañcavarṣadeśīyāt pañcavarṣadeśīyābhyām pañcavarṣadeśīyebhyaḥ
Genitivepañcavarṣadeśīyasya pañcavarṣadeśīyayoḥ pañcavarṣadeśīyānām
Locativepañcavarṣadeśīye pañcavarṣadeśīyayoḥ pañcavarṣadeśīyeṣu

Compound pañcavarṣadeśīya -

Adverb -pañcavarṣadeśīyam -pañcavarṣadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria