Declension table of ?pañcavarṣā

Deva

FeminineSingularDualPlural
Nominativepañcavarṣā pañcavarṣe pañcavarṣāḥ
Vocativepañcavarṣe pañcavarṣe pañcavarṣāḥ
Accusativepañcavarṣām pañcavarṣe pañcavarṣāḥ
Instrumentalpañcavarṣayā pañcavarṣābhyām pañcavarṣābhiḥ
Dativepañcavarṣāyai pañcavarṣābhyām pañcavarṣābhyaḥ
Ablativepañcavarṣāyāḥ pañcavarṣābhyām pañcavarṣābhyaḥ
Genitivepañcavarṣāyāḥ pañcavarṣayoḥ pañcavarṣāṇām
Locativepañcavarṣāyām pañcavarṣayoḥ pañcavarṣāsu

Adverb -pañcavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria