Declension table of ?pañcavarṇā

Deva

FeminineSingularDualPlural
Nominativepañcavarṇā pañcavarṇe pañcavarṇāḥ
Vocativepañcavarṇe pañcavarṇe pañcavarṇāḥ
Accusativepañcavarṇām pañcavarṇe pañcavarṇāḥ
Instrumentalpañcavarṇayā pañcavarṇābhyām pañcavarṇābhiḥ
Dativepañcavarṇāyai pañcavarṇābhyām pañcavarṇābhyaḥ
Ablativepañcavarṇāyāḥ pañcavarṇābhyām pañcavarṇābhyaḥ
Genitivepañcavarṇāyāḥ pañcavarṇayoḥ pañcavarṇānām
Locativepañcavarṇāyām pañcavarṇayoḥ pañcavarṇāsu

Adverb -pañcavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria