Declension table of ?pañcavarṇa

Deva

NeuterSingularDualPlural
Nominativepañcavarṇam pañcavarṇe pañcavarṇāni
Vocativepañcavarṇa pañcavarṇe pañcavarṇāni
Accusativepañcavarṇam pañcavarṇe pañcavarṇāni
Instrumentalpañcavarṇena pañcavarṇābhyām pañcavarṇaiḥ
Dativepañcavarṇāya pañcavarṇābhyām pañcavarṇebhyaḥ
Ablativepañcavarṇāt pañcavarṇābhyām pañcavarṇebhyaḥ
Genitivepañcavarṇasya pañcavarṇayoḥ pañcavarṇānām
Locativepañcavarṇe pañcavarṇayoḥ pañcavarṇeṣu

Compound pañcavarṇa -

Adverb -pañcavarṇam -pañcavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria