Declension table of ?pañcavandhura

Deva

MasculineSingularDualPlural
Nominativepañcavandhuraḥ pañcavandhurau pañcavandhurāḥ
Vocativepañcavandhura pañcavandhurau pañcavandhurāḥ
Accusativepañcavandhuram pañcavandhurau pañcavandhurān
Instrumentalpañcavandhureṇa pañcavandhurābhyām pañcavandhuraiḥ pañcavandhurebhiḥ
Dativepañcavandhurāya pañcavandhurābhyām pañcavandhurebhyaḥ
Ablativepañcavandhurāt pañcavandhurābhyām pañcavandhurebhyaḥ
Genitivepañcavandhurasya pañcavandhurayoḥ pañcavandhurāṇām
Locativepañcavandhure pañcavandhurayoḥ pañcavandhureṣu

Compound pañcavandhura -

Adverb -pañcavandhuram -pañcavandhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria