Declension table of ?pañcavallabhā

Deva

FeminineSingularDualPlural
Nominativepañcavallabhā pañcavallabhe pañcavallabhāḥ
Vocativepañcavallabhe pañcavallabhe pañcavallabhāḥ
Accusativepañcavallabhām pañcavallabhe pañcavallabhāḥ
Instrumentalpañcavallabhayā pañcavallabhābhyām pañcavallabhābhiḥ
Dativepañcavallabhāyai pañcavallabhābhyām pañcavallabhābhyaḥ
Ablativepañcavallabhāyāḥ pañcavallabhābhyām pañcavallabhābhyaḥ
Genitivepañcavallabhāyāḥ pañcavallabhayoḥ pañcavallabhānām
Locativepañcavallabhāyām pañcavallabhayoḥ pañcavallabhāsu

Adverb -pañcavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria