Declension table of ?pañcavātīya

Deva

MasculineSingularDualPlural
Nominativepañcavātīyaḥ pañcavātīyau pañcavātīyāḥ
Vocativepañcavātīya pañcavātīyau pañcavātīyāḥ
Accusativepañcavātīyam pañcavātīyau pañcavātīyān
Instrumentalpañcavātīyena pañcavātīyābhyām pañcavātīyaiḥ pañcavātīyebhiḥ
Dativepañcavātīyāya pañcavātīyābhyām pañcavātīyebhyaḥ
Ablativepañcavātīyāt pañcavātīyābhyām pañcavātīyebhyaḥ
Genitivepañcavātīyasya pañcavātīyayoḥ pañcavātīyānām
Locativepañcavātīye pañcavātīyayoḥ pañcavātīyeṣu

Compound pañcavātīya -

Adverb -pañcavātīyam -pañcavātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria