Declension table of ?pañcavārṣikī

Deva

FeminineSingularDualPlural
Nominativepañcavārṣikī pañcavārṣikyau pañcavārṣikyaḥ
Vocativepañcavārṣiki pañcavārṣikyau pañcavārṣikyaḥ
Accusativepañcavārṣikīm pañcavārṣikyau pañcavārṣikīḥ
Instrumentalpañcavārṣikyā pañcavārṣikībhyām pañcavārṣikībhiḥ
Dativepañcavārṣikyai pañcavārṣikībhyām pañcavārṣikībhyaḥ
Ablativepañcavārṣikyāḥ pañcavārṣikībhyām pañcavārṣikībhyaḥ
Genitivepañcavārṣikyāḥ pañcavārṣikyoḥ pañcavārṣikīṇām
Locativepañcavārṣikyām pañcavārṣikyoḥ pañcavārṣikīṣu

Compound pañcavārṣiki - pañcavārṣikī -

Adverb -pañcavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria