Declension table of ?pañcavārṣika

Deva

NeuterSingularDualPlural
Nominativepañcavārṣikam pañcavārṣike pañcavārṣikāṇi
Vocativepañcavārṣika pañcavārṣike pañcavārṣikāṇi
Accusativepañcavārṣikam pañcavārṣike pañcavārṣikāṇi
Instrumentalpañcavārṣikeṇa pañcavārṣikābhyām pañcavārṣikaiḥ
Dativepañcavārṣikāya pañcavārṣikābhyām pañcavārṣikebhyaḥ
Ablativepañcavārṣikāt pañcavārṣikābhyām pañcavārṣikebhyaḥ
Genitivepañcavārṣikasya pañcavārṣikayoḥ pañcavārṣikāṇām
Locativepañcavārṣike pañcavārṣikayoḥ pañcavārṣikeṣu

Compound pañcavārṣika -

Adverb -pañcavārṣikam -pañcavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria