Declension table of ?pañcavārṣika

Deva

MasculineSingularDualPlural
Nominativepañcavārṣikaḥ pañcavārṣikau pañcavārṣikāḥ
Vocativepañcavārṣika pañcavārṣikau pañcavārṣikāḥ
Accusativepañcavārṣikam pañcavārṣikau pañcavārṣikān
Instrumentalpañcavārṣikeṇa pañcavārṣikābhyām pañcavārṣikaiḥ pañcavārṣikebhiḥ
Dativepañcavārṣikāya pañcavārṣikābhyām pañcavārṣikebhyaḥ
Ablativepañcavārṣikāt pañcavārṣikābhyām pañcavārṣikebhyaḥ
Genitivepañcavārṣikasya pañcavārṣikayoḥ pañcavārṣikāṇām
Locativepañcavārṣike pañcavārṣikayoḥ pañcavārṣikeṣu

Compound pañcavārṣika -

Adverb -pañcavārṣikam -pañcavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria