Declension table of ?pañcavāhinī

Deva

FeminineSingularDualPlural
Nominativepañcavāhinī pañcavāhinyau pañcavāhinyaḥ
Vocativepañcavāhini pañcavāhinyau pañcavāhinyaḥ
Accusativepañcavāhinīm pañcavāhinyau pañcavāhinīḥ
Instrumentalpañcavāhinyā pañcavāhinībhyām pañcavāhinībhiḥ
Dativepañcavāhinyai pañcavāhinībhyām pañcavāhinībhyaḥ
Ablativepañcavāhinyāḥ pañcavāhinībhyām pañcavāhinībhyaḥ
Genitivepañcavāhinyāḥ pañcavāhinyoḥ pañcavāhinīnām
Locativepañcavāhinyām pañcavāhinyoḥ pañcavāhinīṣu

Compound pañcavāhini - pañcavāhinī -

Adverb -pañcavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria