Declension table of ?pañcavāhin

Deva

MasculineSingularDualPlural
Nominativepañcavāhī pañcavāhinau pañcavāhinaḥ
Vocativepañcavāhin pañcavāhinau pañcavāhinaḥ
Accusativepañcavāhinam pañcavāhinau pañcavāhinaḥ
Instrumentalpañcavāhinā pañcavāhibhyām pañcavāhibhiḥ
Dativepañcavāhine pañcavāhibhyām pañcavāhibhyaḥ
Ablativepañcavāhinaḥ pañcavāhibhyām pañcavāhibhyaḥ
Genitivepañcavāhinaḥ pañcavāhinoḥ pañcavāhinām
Locativepañcavāhini pañcavāhinoḥ pañcavāhiṣu

Compound pañcavāhi -

Adverb -pañcavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria