Declension table of ?pañcavādaṭīkā

Deva

FeminineSingularDualPlural
Nominativepañcavādaṭīkā pañcavādaṭīke pañcavādaṭīkāḥ
Vocativepañcavādaṭīke pañcavādaṭīke pañcavādaṭīkāḥ
Accusativepañcavādaṭīkām pañcavādaṭīke pañcavādaṭīkāḥ
Instrumentalpañcavādaṭīkayā pañcavādaṭīkābhyām pañcavādaṭīkābhiḥ
Dativepañcavādaṭīkāyai pañcavādaṭīkābhyām pañcavādaṭīkābhyaḥ
Ablativepañcavādaṭīkāyāḥ pañcavādaṭīkābhyām pañcavādaṭīkābhyaḥ
Genitivepañcavādaṭīkāyāḥ pañcavādaṭīkayoḥ pañcavādaṭīkānām
Locativepañcavādaṭīkāyām pañcavādaṭīkayoḥ pañcavādaṭīkāsu

Adverb -pañcavādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria