Declension table of ?pañcavaṭīmāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcavaṭīmāhātmyam pañcavaṭīmāhātmye pañcavaṭīmāhātmyāni
Vocativepañcavaṭīmāhātmya pañcavaṭīmāhātmye pañcavaṭīmāhātmyāni
Accusativepañcavaṭīmāhātmyam pañcavaṭīmāhātmye pañcavaṭīmāhātmyāni
Instrumentalpañcavaṭīmāhātmyena pañcavaṭīmāhātmyābhyām pañcavaṭīmāhātmyaiḥ
Dativepañcavaṭīmāhātmyāya pañcavaṭīmāhātmyābhyām pañcavaṭīmāhātmyebhyaḥ
Ablativepañcavaṭīmāhātmyāt pañcavaṭīmāhātmyābhyām pañcavaṭīmāhātmyebhyaḥ
Genitivepañcavaṭīmāhātmyasya pañcavaṭīmāhātmyayoḥ pañcavaṭīmāhātmyānām
Locativepañcavaṭīmāhātmye pañcavaṭīmāhātmyayoḥ pañcavaṭīmāhātmyeṣu

Compound pañcavaṭīmāhātmya -

Adverb -pañcavaṭīmāhātmyam -pañcavaṭīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria