Declension table of pañcavaṭī

Deva

FeminineSingularDualPlural
Nominativepañcavaṭī pañcavaṭyau pañcavaṭyaḥ
Vocativepañcavaṭi pañcavaṭyau pañcavaṭyaḥ
Accusativepañcavaṭīm pañcavaṭyau pañcavaṭīḥ
Instrumentalpañcavaṭyā pañcavaṭībhyām pañcavaṭībhiḥ
Dativepañcavaṭyai pañcavaṭībhyām pañcavaṭībhyaḥ
Ablativepañcavaṭyāḥ pañcavaṭībhyām pañcavaṭībhyaḥ
Genitivepañcavaṭyāḥ pañcavaṭyoḥ pañcavaṭīnām
Locativepañcavaṭyām pañcavaṭyoḥ pañcavaṭīṣu

Compound pañcavaṭi - pañcavaṭī -

Adverb -pañcavaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria