Declension table of ?pañcavaṭamāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcavaṭamāhātmyam pañcavaṭamāhātmye pañcavaṭamāhātmyāni
Vocativepañcavaṭamāhātmya pañcavaṭamāhātmye pañcavaṭamāhātmyāni
Accusativepañcavaṭamāhātmyam pañcavaṭamāhātmye pañcavaṭamāhātmyāni
Instrumentalpañcavaṭamāhātmyena pañcavaṭamāhātmyābhyām pañcavaṭamāhātmyaiḥ
Dativepañcavaṭamāhātmyāya pañcavaṭamāhātmyābhyām pañcavaṭamāhātmyebhyaḥ
Ablativepañcavaṭamāhātmyāt pañcavaṭamāhātmyābhyām pañcavaṭamāhātmyebhyaḥ
Genitivepañcavaṭamāhātmyasya pañcavaṭamāhātmyayoḥ pañcavaṭamāhātmyānām
Locativepañcavaṭamāhātmye pañcavaṭamāhātmyayoḥ pañcavaṭamāhātmyeṣu

Compound pañcavaṭamāhātmya -

Adverb -pañcavaṭamāhātmyam -pañcavaṭamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria