Declension table of pañcavaṭa

Deva

NeuterSingularDualPlural
Nominativepañcavaṭam pañcavaṭe pañcavaṭāni
Vocativepañcavaṭa pañcavaṭe pañcavaṭāni
Accusativepañcavaṭam pañcavaṭe pañcavaṭāni
Instrumentalpañcavaṭena pañcavaṭābhyām pañcavaṭaiḥ
Dativepañcavaṭāya pañcavaṭābhyām pañcavaṭebhyaḥ
Ablativepañcavaṭāt pañcavaṭābhyām pañcavaṭebhyaḥ
Genitivepañcavaṭasya pañcavaṭayoḥ pañcavaṭānām
Locativepañcavaṭe pañcavaṭayoḥ pañcavaṭeṣu

Compound pañcavaṭa -

Adverb -pañcavaṭam -pañcavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria