Declension table of pañcavṛkṣa

Deva

NeuterSingularDualPlural
Nominativepañcavṛkṣam pañcavṛkṣe pañcavṛkṣāṇi
Vocativepañcavṛkṣa pañcavṛkṣe pañcavṛkṣāṇi
Accusativepañcavṛkṣam pañcavṛkṣe pañcavṛkṣāṇi
Instrumentalpañcavṛkṣeṇa pañcavṛkṣābhyām pañcavṛkṣaiḥ
Dativepañcavṛkṣāya pañcavṛkṣābhyām pañcavṛkṣebhyaḥ
Ablativepañcavṛkṣāt pañcavṛkṣābhyām pañcavṛkṣebhyaḥ
Genitivepañcavṛkṣasya pañcavṛkṣayoḥ pañcavṛkṣāṇām
Locativepañcavṛkṣe pañcavṛkṣayoḥ pañcavṛkṣeṣu

Compound pañcavṛkṣa -

Adverb -pañcavṛkṣam -pañcavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria