Declension table of ?pañcaudana

Deva

MasculineSingularDualPlural
Nominativepañcaudanaḥ pañcaudanau pañcaudanāḥ
Vocativepañcaudana pañcaudanau pañcaudanāḥ
Accusativepañcaudanam pañcaudanau pañcaudanān
Instrumentalpañcaudanena pañcaudanābhyām pañcaudanaiḥ pañcaudanebhiḥ
Dativepañcaudanāya pañcaudanābhyām pañcaudanebhyaḥ
Ablativepañcaudanāt pañcaudanābhyām pañcaudanebhyaḥ
Genitivepañcaudanasya pañcaudanayoḥ pañcaudanānām
Locativepañcaudane pañcaudanayoḥ pañcaudaneṣu

Compound pañcaudana -

Adverb -pañcaudanam -pañcaudanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria