Declension table of pañcatva

Deva

NeuterSingularDualPlural
Nominativepañcatvam pañcatve pañcatvāni
Vocativepañcatva pañcatve pañcatvāni
Accusativepañcatvam pañcatve pañcatvāni
Instrumentalpañcatvena pañcatvābhyām pañcatvaiḥ
Dativepañcatvāya pañcatvābhyām pañcatvebhyaḥ
Ablativepañcatvāt pañcatvābhyām pañcatvebhyaḥ
Genitivepañcatvasya pañcatvayoḥ pañcatvānām
Locativepañcatve pañcatvayoḥ pañcatveṣu

Compound pañcatva -

Adverb -pañcatvam -pañcatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria