Declension table of ?pañcatriṃśikā

Deva

FeminineSingularDualPlural
Nominativepañcatriṃśikā pañcatriṃśike pañcatriṃśikāḥ
Vocativepañcatriṃśike pañcatriṃśike pañcatriṃśikāḥ
Accusativepañcatriṃśikām pañcatriṃśike pañcatriṃśikāḥ
Instrumentalpañcatriṃśikayā pañcatriṃśikābhyām pañcatriṃśikābhiḥ
Dativepañcatriṃśikāyai pañcatriṃśikābhyām pañcatriṃśikābhyaḥ
Ablativepañcatriṃśikāyāḥ pañcatriṃśikābhyām pañcatriṃśikābhyaḥ
Genitivepañcatriṃśikāyāḥ pañcatriṃśikayoḥ pañcatriṃśikānām
Locativepañcatriṃśikāyām pañcatriṃśikayoḥ pañcatriṃśikāsu

Adverb -pañcatriṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria