Declension table of ?pañcatīrthī

Deva

FeminineSingularDualPlural
Nominativepañcatīrthī pañcatīrthyau pañcatīrthyaḥ
Vocativepañcatīrthi pañcatīrthyau pañcatīrthyaḥ
Accusativepañcatīrthīm pañcatīrthyau pañcatīrthīḥ
Instrumentalpañcatīrthyā pañcatīrthībhyām pañcatīrthībhiḥ
Dativepañcatīrthyai pañcatīrthībhyām pañcatīrthībhyaḥ
Ablativepañcatīrthyāḥ pañcatīrthībhyām pañcatīrthībhyaḥ
Genitivepañcatīrthyāḥ pañcatīrthyoḥ pañcatīrthīnām
Locativepañcatīrthyām pañcatīrthyoḥ pañcatīrthīṣu

Compound pañcatīrthi - pañcatīrthī -

Adverb -pañcatīrthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria