Declension table of ?pañcathā

Deva

FeminineSingularDualPlural
Nominativepañcathā pañcathe pañcathāḥ
Vocativepañcathe pañcathe pañcathāḥ
Accusativepañcathām pañcathe pañcathāḥ
Instrumentalpañcathayā pañcathābhyām pañcathābhiḥ
Dativepañcathāyai pañcathābhyām pañcathābhyaḥ
Ablativepañcathāyāḥ pañcathābhyām pañcathābhyaḥ
Genitivepañcathāyāḥ pañcathayoḥ pañcathānām
Locativepañcathāyām pañcathayoḥ pañcathāsu

Adverb -pañcatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria