Declension table of ?pañcatha

Deva

NeuterSingularDualPlural
Nominativepañcatham pañcathe pañcathāni
Vocativepañcatha pañcathe pañcathāni
Accusativepañcatham pañcathe pañcathāni
Instrumentalpañcathena pañcathābhyām pañcathaiḥ
Dativepañcathāya pañcathābhyām pañcathebhyaḥ
Ablativepañcathāt pañcathābhyām pañcathebhyaḥ
Genitivepañcathasya pañcathayoḥ pañcathānām
Locativepañcathe pañcathayoḥ pañcatheṣu

Compound pañcatha -

Adverb -pañcatham -pañcathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria