Declension table of ?pañcatha

Deva

MasculineSingularDualPlural
Nominativepañcathaḥ pañcathau pañcathāḥ
Vocativepañcatha pañcathau pañcathāḥ
Accusativepañcatham pañcathau pañcathān
Instrumentalpañcathena pañcathābhyām pañcathaiḥ pañcathebhiḥ
Dativepañcathāya pañcathābhyām pañcathebhyaḥ
Ablativepañcathāt pañcathābhyām pañcathebhyaḥ
Genitivepañcathasya pañcathayoḥ pañcathānām
Locativepañcathe pañcathayoḥ pañcatheṣu

Compound pañcatha -

Adverb -pañcatham -pañcathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria