Declension table of ?pañcatattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativepañcatattvaprakāśaḥ pañcatattvaprakāśau pañcatattvaprakāśāḥ
Vocativepañcatattvaprakāśa pañcatattvaprakāśau pañcatattvaprakāśāḥ
Accusativepañcatattvaprakāśam pañcatattvaprakāśau pañcatattvaprakāśān
Instrumentalpañcatattvaprakāśena pañcatattvaprakāśābhyām pañcatattvaprakāśaiḥ pañcatattvaprakāśebhiḥ
Dativepañcatattvaprakāśāya pañcatattvaprakāśābhyām pañcatattvaprakāśebhyaḥ
Ablativepañcatattvaprakāśāt pañcatattvaprakāśābhyām pañcatattvaprakāśebhyaḥ
Genitivepañcatattvaprakāśasya pañcatattvaprakāśayoḥ pañcatattvaprakāśānām
Locativepañcatattvaprakāśe pañcatattvaprakāśayoḥ pañcatattvaprakāśeṣu

Compound pañcatattvaprakāśa -

Adverb -pañcatattvaprakāśam -pañcatattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria