Declension table of ?pañcatattvātmakastotra

Deva

NeuterSingularDualPlural
Nominativepañcatattvātmakastotram pañcatattvātmakastotre pañcatattvātmakastotrāṇi
Vocativepañcatattvātmakastotra pañcatattvātmakastotre pañcatattvātmakastotrāṇi
Accusativepañcatattvātmakastotram pañcatattvātmakastotre pañcatattvātmakastotrāṇi
Instrumentalpañcatattvātmakastotreṇa pañcatattvātmakastotrābhyām pañcatattvātmakastotraiḥ
Dativepañcatattvātmakastotrāya pañcatattvātmakastotrābhyām pañcatattvātmakastotrebhyaḥ
Ablativepañcatattvātmakastotrāt pañcatattvātmakastotrābhyām pañcatattvātmakastotrebhyaḥ
Genitivepañcatattvātmakastotrasya pañcatattvātmakastotrayoḥ pañcatattvātmakastotrāṇām
Locativepañcatattvātmakastotre pañcatattvātmakastotrayoḥ pañcatattvātmakastotreṣu

Compound pañcatattvātmakastotra -

Adverb -pañcatattvātmakastotram -pañcatattvātmakastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria