Declension table of pañcatattva

Deva

NeuterSingularDualPlural
Nominativepañcatattvam pañcatattve pañcatattvāni
Vocativepañcatattva pañcatattve pañcatattvāni
Accusativepañcatattvam pañcatattve pañcatattvāni
Instrumentalpañcatattvena pañcatattvābhyām pañcatattvaiḥ
Dativepañcatattvāya pañcatattvābhyām pañcatattvebhyaḥ
Ablativepañcatattvāt pañcatattvābhyām pañcatattvebhyaḥ
Genitivepañcatattvasya pañcatattvayoḥ pañcatattvānām
Locativepañcatattve pañcatattvayoḥ pañcatattveṣu

Compound pañcatattva -

Adverb -pañcatattvam -pañcatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria