Declension table of ?pañcataponvita

Deva

NeuterSingularDualPlural
Nominativepañcataponvitam pañcataponvite pañcataponvitāni
Vocativepañcataponvita pañcataponvite pañcataponvitāni
Accusativepañcataponvitam pañcataponvite pañcataponvitāni
Instrumentalpañcataponvitena pañcataponvitābhyām pañcataponvitaiḥ
Dativepañcataponvitāya pañcataponvitābhyām pañcataponvitebhyaḥ
Ablativepañcataponvitāt pañcataponvitābhyām pañcataponvitebhyaḥ
Genitivepañcataponvitasya pañcataponvitayoḥ pañcataponvitānām
Locativepañcataponvite pañcataponvitayoḥ pañcataponviteṣu

Compound pañcataponvita -

Adverb -pañcataponvitam -pañcataponvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria