Declension table of pañcatapas

Deva

NeuterSingularDualPlural
Nominativepañcatapaḥ pañcatapasī pañcatapāṃsi
Vocativepañcatapaḥ pañcatapasī pañcatapāṃsi
Accusativepañcatapaḥ pañcatapasī pañcatapāṃsi
Instrumentalpañcatapasā pañcatapobhyām pañcatapobhiḥ
Dativepañcatapase pañcatapobhyām pañcatapobhyaḥ
Ablativepañcatapasaḥ pañcatapobhyām pañcatapobhyaḥ
Genitivepañcatapasaḥ pañcatapasoḥ pañcatapasām
Locativepañcatapasi pañcatapasoḥ pañcatapaḥsu

Compound pañcatapas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria