Declension table of ?pañcatapa

Deva

NeuterSingularDualPlural
Nominativepañcatapam pañcatape pañcatapāni
Vocativepañcatapa pañcatape pañcatapāni
Accusativepañcatapam pañcatape pañcatapāni
Instrumentalpañcatapena pañcatapābhyām pañcatapaiḥ
Dativepañcatapāya pañcatapābhyām pañcatapebhyaḥ
Ablativepañcatapāt pañcatapābhyām pañcatapebhyaḥ
Genitivepañcatapasya pañcatapayoḥ pañcatapānām
Locativepañcatape pañcatapayoḥ pañcatapeṣu

Compound pañcatapa -

Adverb -pañcatapam -pañcatapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria