Declension table of ?pañcatanmātra

Deva

NeuterSingularDualPlural
Nominativepañcatanmātram pañcatanmātre pañcatanmātrāṇi
Vocativepañcatanmātra pañcatanmātre pañcatanmātrāṇi
Accusativepañcatanmātram pañcatanmātre pañcatanmātrāṇi
Instrumentalpañcatanmātreṇa pañcatanmātrābhyām pañcatanmātraiḥ
Dativepañcatanmātrāya pañcatanmātrābhyām pañcatanmātrebhyaḥ
Ablativepañcatanmātrāt pañcatanmātrābhyām pañcatanmātrebhyaḥ
Genitivepañcatanmātrasya pañcatanmātrayoḥ pañcatanmātrāṇām
Locativepañcatanmātre pañcatanmātrayoḥ pañcatanmātreṣu

Compound pañcatanmātra -

Adverb -pañcatanmātram -pañcatanmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria