Declension table of ?pañcatakṣī

Deva

FeminineSingularDualPlural
Nominativepañcatakṣī pañcatakṣyau pañcatakṣyaḥ
Vocativepañcatakṣi pañcatakṣyau pañcatakṣyaḥ
Accusativepañcatakṣīm pañcatakṣyau pañcatakṣīḥ
Instrumentalpañcatakṣyā pañcatakṣībhyām pañcatakṣībhiḥ
Dativepañcatakṣyai pañcatakṣībhyām pañcatakṣībhyaḥ
Ablativepañcatakṣyāḥ pañcatakṣībhyām pañcatakṣībhyaḥ
Genitivepañcatakṣyāḥ pañcatakṣyoḥ pañcatakṣīṇām
Locativepañcatakṣyām pañcatakṣyoḥ pañcatakṣīṣu

Compound pañcatakṣi - pañcatakṣī -

Adverb -pañcatakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria