Declension table of ?pañcatāra

Deva

NeuterSingularDualPlural
Nominativepañcatāram pañcatāre pañcatārāṇi
Vocativepañcatāra pañcatāre pañcatārāṇi
Accusativepañcatāram pañcatāre pañcatārāṇi
Instrumentalpañcatāreṇa pañcatārābhyām pañcatāraiḥ
Dativepañcatārāya pañcatārābhyām pañcatārebhyaḥ
Ablativepañcatārāt pañcatārābhyām pañcatārebhyaḥ
Genitivepañcatārasya pañcatārayoḥ pañcatārāṇām
Locativepañcatāre pañcatārayoḥ pañcatāreṣu

Compound pañcatāra -

Adverb -pañcatāram -pañcatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria