Declension table of ?pañcasvarodaya

Deva

MasculineSingularDualPlural
Nominativepañcasvarodayaḥ pañcasvarodayau pañcasvarodayāḥ
Vocativepañcasvarodaya pañcasvarodayau pañcasvarodayāḥ
Accusativepañcasvarodayam pañcasvarodayau pañcasvarodayān
Instrumentalpañcasvarodayena pañcasvarodayābhyām pañcasvarodayaiḥ pañcasvarodayebhiḥ
Dativepañcasvarodayāya pañcasvarodayābhyām pañcasvarodayebhyaḥ
Ablativepañcasvarodayāt pañcasvarodayābhyām pañcasvarodayebhyaḥ
Genitivepañcasvarodayasya pañcasvarodayayoḥ pañcasvarodayānām
Locativepañcasvarodaye pañcasvarodayayoḥ pañcasvarodayeṣu

Compound pañcasvarodaya -

Adverb -pañcasvarodayam -pañcasvarodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria