Declension table of ?pañcasūkta

Deva

NeuterSingularDualPlural
Nominativepañcasūktam pañcasūkte pañcasūktāni
Vocativepañcasūkta pañcasūkte pañcasūktāni
Accusativepañcasūktam pañcasūkte pañcasūktāni
Instrumentalpañcasūktena pañcasūktābhyām pañcasūktaiḥ
Dativepañcasūktāya pañcasūktābhyām pañcasūktebhyaḥ
Ablativepañcasūktāt pañcasūktābhyām pañcasūktebhyaḥ
Genitivepañcasūktasya pañcasūktayoḥ pañcasūktānām
Locativepañcasūkte pañcasūktayoḥ pañcasūkteṣu

Compound pañcasūkta -

Adverb -pañcasūktam -pañcasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria