Declension table of ?pañcasmṛti

Deva

FeminineSingularDualPlural
Nominativepañcasmṛtiḥ pañcasmṛtī pañcasmṛtayaḥ
Vocativepañcasmṛte pañcasmṛtī pañcasmṛtayaḥ
Accusativepañcasmṛtim pañcasmṛtī pañcasmṛtīḥ
Instrumentalpañcasmṛtyā pañcasmṛtibhyām pañcasmṛtibhiḥ
Dativepañcasmṛtyai pañcasmṛtaye pañcasmṛtibhyām pañcasmṛtibhyaḥ
Ablativepañcasmṛtyāḥ pañcasmṛteḥ pañcasmṛtibhyām pañcasmṛtibhyaḥ
Genitivepañcasmṛtyāḥ pañcasmṛteḥ pañcasmṛtyoḥ pañcasmṛtīnām
Locativepañcasmṛtyām pañcasmṛtau pañcasmṛtyoḥ pañcasmṛtiṣu

Compound pañcasmṛti -

Adverb -pañcasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria