Declension table of ?pañcasiddhauṣadhikā

Deva

FeminineSingularDualPlural
Nominativepañcasiddhauṣadhikā pañcasiddhauṣadhike pañcasiddhauṣadhikāḥ
Vocativepañcasiddhauṣadhike pañcasiddhauṣadhike pañcasiddhauṣadhikāḥ
Accusativepañcasiddhauṣadhikām pañcasiddhauṣadhike pañcasiddhauṣadhikāḥ
Instrumentalpañcasiddhauṣadhikayā pañcasiddhauṣadhikābhyām pañcasiddhauṣadhikābhiḥ
Dativepañcasiddhauṣadhikāyai pañcasiddhauṣadhikābhyām pañcasiddhauṣadhikābhyaḥ
Ablativepañcasiddhauṣadhikāyāḥ pañcasiddhauṣadhikābhyām pañcasiddhauṣadhikābhyaḥ
Genitivepañcasiddhauṣadhikāyāḥ pañcasiddhauṣadhikayoḥ pañcasiddhauṣadhikānām
Locativepañcasiddhauṣadhikāyām pañcasiddhauṣadhikayoḥ pañcasiddhauṣadhikāsu

Adverb -pañcasiddhauṣadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria