Declension table of ?pañcasiddhāntikā

Deva

FeminineSingularDualPlural
Nominativepañcasiddhāntikā pañcasiddhāntike pañcasiddhāntikāḥ
Vocativepañcasiddhāntike pañcasiddhāntike pañcasiddhāntikāḥ
Accusativepañcasiddhāntikām pañcasiddhāntike pañcasiddhāntikāḥ
Instrumentalpañcasiddhāntikayā pañcasiddhāntikābhyām pañcasiddhāntikābhiḥ
Dativepañcasiddhāntikāyai pañcasiddhāntikābhyām pañcasiddhāntikābhyaḥ
Ablativepañcasiddhāntikāyāḥ pañcasiddhāntikābhyām pañcasiddhāntikābhyaḥ
Genitivepañcasiddhāntikāyāḥ pañcasiddhāntikayoḥ pañcasiddhāntikānām
Locativepañcasiddhāntikāyām pañcasiddhāntikayoḥ pañcasiddhāntikāsu

Adverb -pañcasiddhāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria