Declension table of ?pañcasavana

Deva

NeuterSingularDualPlural
Nominativepañcasavanam pañcasavane pañcasavanāni
Vocativepañcasavana pañcasavane pañcasavanāni
Accusativepañcasavanam pañcasavane pañcasavanāni
Instrumentalpañcasavanena pañcasavanābhyām pañcasavanaiḥ
Dativepañcasavanāya pañcasavanābhyām pañcasavanebhyaḥ
Ablativepañcasavanāt pañcasavanābhyām pañcasavanebhyaḥ
Genitivepañcasavanasya pañcasavanayoḥ pañcasavanānām
Locativepañcasavane pañcasavanayoḥ pañcasavaneṣu

Compound pañcasavana -

Adverb -pañcasavanam -pañcasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria