Declension table of ?pañcasaptatī

Deva

FeminineSingularDualPlural
Nominativepañcasaptatī pañcasaptatyau pañcasaptatyaḥ
Vocativepañcasaptati pañcasaptatyau pañcasaptatyaḥ
Accusativepañcasaptatīm pañcasaptatyau pañcasaptatīḥ
Instrumentalpañcasaptatyā pañcasaptatībhyām pañcasaptatībhiḥ
Dativepañcasaptatyai pañcasaptatībhyām pañcasaptatībhyaḥ
Ablativepañcasaptatyāḥ pañcasaptatībhyām pañcasaptatībhyaḥ
Genitivepañcasaptatyāḥ pañcasaptatyoḥ pañcasaptatīnām
Locativepañcasaptatyām pañcasaptatyoḥ pañcasaptatīṣu

Compound pañcasaptati - pañcasaptatī -

Adverb -pañcasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria