Declension table of pañcasaptata

Deva

MasculineSingularDualPlural
Nominativepañcasaptataḥ pañcasaptatau pañcasaptatāḥ
Vocativepañcasaptata pañcasaptatau pañcasaptatāḥ
Accusativepañcasaptatam pañcasaptatau pañcasaptatān
Instrumentalpañcasaptatena pañcasaptatābhyām pañcasaptataiḥ pañcasaptatebhiḥ
Dativepañcasaptatāya pañcasaptatābhyām pañcasaptatebhyaḥ
Ablativepañcasaptatāt pañcasaptatābhyām pañcasaptatebhyaḥ
Genitivepañcasaptatasya pañcasaptatayoḥ pañcasaptatānām
Locativepañcasaptate pañcasaptatayoḥ pañcasaptateṣu

Compound pañcasaptata -

Adverb -pañcasaptatam -pañcasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria